किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च
आचार्याः पितरः पुत्रास्तथैव च पितामहाः
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन
kiṃ no rājyena govinda
kiṃ bhogair jīvitena vā
yeṣām arthe kāṅkṣitaṃ no
rājyaṃ bhogāḥ sukhāni ca
ta ime ‘vasthitā yuddhe
prāṇāṃs tyaktvā dhanāni ca
ācāryāḥ pitaraḥ putrās
tathaiva ca pitāmahāḥ
mātulāḥ śvaśurāḥ pautrāḥ
śyālāḥ sambandhinas tathā
etān na hantum icchāmi
ghnato ‘pi madhusūdana
api trailokyarājyasya
hetoḥ kiṃ nu mahīkṛte
nihatya dhārtarāṣṭrān naḥ
kā prītiḥ syāj janārdana
SYNONYMS
TRANSLATION
O Govinda, of what avail to us are kingdoms, happiness or even life itself when all those for whom we may desire them are now arrayed in this battlefield? O Madhusūdana, when teachers, fathers, sons, grandfathers, maternal uncles, fathers-in-law, grandsons, brothers-in-law and all relatives are ready to give up their lives and properties and are standing before me, then why should I wish to kill them, though I may survive? O maintainer of all creatures, I am not prepared to fight with them even in exchange for the three worlds, let alone this earth.