Go to Verses
Śrī Viṣṇu Sahasranāma PHALASRUTI VERSE 32

आर्ता विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः
सङ्कीर्त्य नारायण शब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति

ārtā viṣaṇṇāḥ śithilāśca bhītāḥ ghoreṣu ca vyādhiṣu vartamānāḥ
saṅkīrtya nārāyaṇa śabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti

SYNONYMS

ārtāḥ: those distressed | viṣaṇṇāḥ: those dejected | śithilāḥ ca: and those weakened | bhītāḥ: those afraid | ghoreṣu: in terrible | vyādhiṣu: diseases | vartamānāḥ: being | saṅkīrtya: by chanting | nārāyaṇa-śabda-mātram: just the word 'Nārāyaṇa' | vimukta-duḥkhāḥ: freed from sorrows | sukhinaḥ: happy | bhavanti: they become |

TRANSLATION

If he who is worried, sad, broken, afraid, severely ill, if he who has heard tidings bad, sings Narayana and Narayana, all his cares would be taken care of.