Śrī Viṣṇu Sahasranāma PHALASRUTI VERSE 12
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः
युज्येतात्मासुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः
imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ
yujyetātmāsukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ
SYNONYMS
imam stavam: this hymn | adhīyānaḥ: studying | śraddhā-bhakti-samanvitaḥ: endowed with faith and devotion | yujyeta: becomes endowed | ātma-sukha-kṣānti-śrī-dhṛti-smṛti-kīrtibhiḥ: with self-happiness, forbearance, prosperity, patience, memory, and fame |
TRANSLATION
One who studies this hymn with faith and devotion will be endowed with happiness, forbearance, prosperity, patience, memory and fame.