Śrī Viṣṇu Sahasranāma PHALASRUTI VERSE 11
न वासुदेवभक्तानामशुभं विद्यते क्वचित्
जन्ममृत्युजराव्याधिभयं नैवोपजायते
na vāsudevabhaktānāmaśubhaṃ vidyate kvacit
janmamṛtyujarāvyādhibhayaṃ naivopajāyate
SYNONYMS
na: not | vāsudeva-bhaktānām: for the devotees of Vāsudeva | aśubham: inauspiciousness | vidyate: exists | kvacit: anywhere | janma-mṛtyu-jarā-vyādhi-bhayam: fear of birth, death, old age, and disease | na eva upajāyate: does not arise |
TRANSLATION
There is nothing inauspicious for the devotees of Vāsudeva. They are not afraid of birth, death, old age or disease.