Śrī Viṣṇu Sahasranāma PHALASRUTI VERSE 1
उत्तरन्यासः ।
भीष्म उवाच —
इतीदं कीर्तनीयस्य केशवस्य महात्मनः
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्
uttaranyāsaḥ |
bhīṣma uvāca —
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ
nāmnāṃ sahasraṃ divyānāmaśeṣeṇa prakīrtitam
SYNONYMS
uttara-nyāsaḥ: concluding rite | bhīṣmaḥ uvāca: Bhīṣma said | iti idam: thus this | kīrtanīyasya: of the one worthy of being praised | keśavasya: of Keśava | mahātmanaḥ: of the great soul | nāmnām sahasram: the thousand names | divyānām: divine | aśeṣeṇa: completely | prakīrtitam: has been declared |
TRANSLATION
Concluding Rite.
Bhishma said:
Thus was told, all the holy thousand names of Kesava, who is great.