वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु (१)
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु (२)
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी
श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु (३)
श्री वासुदेवोऽभिरक्षतु ॐ नम इति
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī
śrīmān nārāyaṇo viṣṇurvāsudevoऽbhirakṣatu (1)
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī
śrīmān nārāyaṇo viṣṇurvāsudevoऽbhirakṣatu (2)
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī
śrīmānnārāyaṇo viṣṇurvāsudevoऽbhirakṣatu (3)
śrī vāsudevoऽbhirakṣatu oṃ nama iti
SYNONYMS
TRANSLATION
Protect us Oh Lord Nārāyaṇa Who wears the forest garland, Who has the mace, conch, sword and the wheel. And who is called Viṣṇu and the Vāsudeva. (Chant this shloka 3 times)