Śrī Veṅkaṭeśa Suprabhātam STOTRAM VERSE 9
विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि ।
हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ ९ ॥
vinā veṅkaṭeśaṃ na nātho na nāthaḥ sadā veṅkaṭeśaṃ smarāmi smarāmi |
hare veṅkaṭeśa prasīda prasīda priyaṃ veṅkaṭeśa prayaccha prayaccha || 9 ||
SYNONYMS
vinā veṅkaṭeśam: Without Veṅkaṭeśa | na nāthaḥ na nāthaḥ: there is no Lord, no Lord | sadā veṅkaṭeśam smarāmi smarāmi: I always remember Veṅkaṭeśa, I remember | hare veṅkaṭeśa: O Hari, O Veṅkaṭeśa | prasīda prasīda: Be pleased, be pleased | priyam veṅkaṭeśa prayaccha prayaccha: O Veṅkaṭeśa, grant what is dear, grant what is dear |
TRANSLATION
Oh Veṅkaṭeśa! Even in my dreams, adiyēn does not consider any God superior to you. Therefore, adiyēn is always meditating on You and You alone. Oh Hari! Please grant me the boon of what adiyēn desires or better still, bless me with any auspiciousness, which You deem appropriate for me.