Śrī Rāma Rakṣā Stotram VERSE 6
रामरक्षां पटेत्प्राज्ञः ।
पापघ्नीं सर्व कामदाम् ।
शिरोमे राघवः पातु ।
फालं दशरथात्मजः ॥
rāmarakṣāṃ paṭetprājñaḥ |
pāpaghnīṃ sarva kāmadām |
śirome rāghavaḥ pātu |
phālaṃ daśarathātmajaḥ ||
SYNONYMS
paṭet: read | prājñaḥ: wise | pāpaghnīṃ: sins are burnt | sarva: all | kāmadām: desires | śirome: head | rāghavaḥ: belongs to Raghu vamsam | pātu: protect | phālaṃ: forehead | daśarathātmajaḥ: son of Dasaratha |
TRANSLATION
The wise one should chant Rāma Raksha stotram so all his sins are burnt and his desires are fulfilled. Let Raghava protect my head. Let Rāma, the son of Dasaratha protect my forehead.