Śrī Rāma Rakṣā Stotram VERSE 26
इत्येतानि जपेन्नित्यं ।
मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं ।
सम्प्राप्नोति नसंशयः ॥
ityetāni japennityaṃ |
madbhaktaḥ śraddhayānvitaḥ |
aśvamedhādhikaṃ puṇyaṃ |
samprāpnoti nasaṃśayaḥ ||
SYNONYMS
ityetāni: like this | jape: chant | nityaṃ: everyday | madbhaktaḥ: Lord's devotee | śraddhayānvitaḥ: with faith | aśvamedha: Ashwamedha Yagnam (Sacrificial fire) | ādhikaṃ: more | puṇyaṃ: benefit, merit | samprāpnoti: attain | na saṃśayaḥ: no doubt |
TRANSLATION
Lord's devotees who chant this stotram with faith, will without doubt get more benefit than what they would get when they offer Aswamedha yagnam/sacrifice.