Go to Verses
Śrī Rāma Rakṣā Stotram VERSE 25

वेदान्त वेद्यो यज्ञेशः ।
पुराण पुरुषोत्तमः ।
जानकीवल्लभः श्रीमान् ।
अप्रमेय पराक्रमः ॥

vedānta vedyo yajñeśaḥ |
purāṇa puruṣottamaḥ |
jānakīvallabhaḥ śrīmān |
aprameya parākramaḥ ||

SYNONYMS

vedānta vedyo: well versed in Veda Vedantam | yajñeśaḥ: well versed in Yajnams (sacrificial fire) | purāṇa: well versed in mythology | puruṣottamaḥ: best of men | jānakīvallabhaḥ: dear to Sita | śrīmān: Lord | aprameya: enormous | parākramaḥ: strength |

TRANSLATION

Lord Rāma who is well versed in Veda Vedantam, performing Yagnam, and Puranas (mythology) is dear to Sita; and has enormous strength.