राकायां च सिताष्टम्यां दशम्यां च विशुद्ध धीः ।
एकादश्यां त्रयोदश्यां यः पठेत् साधकः सुधीः ॥१४॥
यं यं कामयते कामं तं तमाप्नोति साधकः ।
राधा कृपा कटाक्षेण भक्तिः स्यात् प्रेम लक्षणा ॥१५॥
rākāyāṃ ca sitāṣṭamyāṃ daśamyāṃ ca viśuddha dhīḥ |
ekādaśyāṃ trayodaśyāṃ yaḥ paṭhet sādhakaḥ sudhīḥ ||14||
yaṃ yaṃ kāmayate kāmaṃ taṃ tamāpnoti sādhakaḥ |
rādhā kṛpā kaṭākṣeṇa bhaktiḥ syāt prema lakṣaṇā ||15||
SYNONYMS
TRANSLATION
If a sādhaka with purified intelligence recites this stava with a fixed mind on the lunar days known as the full-moon day, the bright aṣṭamī, the daśamī, the ekādaśī, and the trayodaśī, then each and every one of his desires will be fulfilled, one by one. And by the merciful sidelong glance of Śrī Rādhā he will obtain devotional service that has the special symptom of being imbued with pure, ecstatic love of God (prema).