Go to VersesSingle Page Mode
BG 1.6

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahārathāḥ

SYNONYMS

yudhāmanyuḥ: Yudhāmanyu | ca: and | vikrāntaḥ: mighty | uttamaujāḥ: Uttamaujā | vīryavān: very powerful | saubhadraḥ: the son of Subhadrā | draupadeyāḥ: the sons of Draupadī | sarve: all | eva: certainly | mahā-rathāḥ: great chariot fighters. |

TRANSLATION

There are the mighty Yudhāmanyu, the very powerful Uttamaujā, the son of Subhadrā and the sons of Draupadī. All these warriors are great chariot fighters.