Go to Verses
Śrī Viṣṇu Sahasranāma PURVANYĀSA VERSE 8

छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमंबुदश्याममायताक्षमलङ्कृतम्
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसम्
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये

chāyāyāṃ pārijātasya hemasiṃhāsanopari
āsīnamaṃbudaśyāmamāyatākṣamalaṅkṛtam
candrānanaṃ caturbāhuṃ śrīvatsāṅkita vakṣasam
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśraye

SYNONYMS

chāyāyām: in the shade | pārijātasya: of the Pārijāta tree | hema-siṃhāsana-upari: upon a golden throne | āsīnam: seated | ambuda-śyāmam: dark like a cloud | āyata-akṣam: long-eyed | alaṅkṛtam: adorned | candra-ānanam: moon-faced | catuḥ-bāhum: four-armed | śrīvatsa-aṅkita-vakṣasam: whose chest is marked with Śrīvatsa | rukmiṇī-satyabhāmābhyām: with Rukmiṇī and Satyabhāmā | sahitam: accompanied | kṛṣṇam: unto Kṛṣṇa | āśraye: I take refuge |

TRANSLATION

I seek refuge in Lord Kṛṣṇa, Who is with Rukhmani and Satyabhama, Who sits on a golden throne in the shade of Parijata tree, Who is of the colour of the black cloud, Who has long broad eyes, Who has a face like moon, Who has four hands, and who has a chest adorned by Sreevatsa.