ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य
श्री वेदव्यासो भगवान् ऋषिः
अनुष्टुप् छन्दः
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता,
अमृतांशूद्भवो भानुरिति बीजम्
देवकीनन्दनः स्रष्टेति शक्तिः
उद्भवः क्षोभणो देव इति परमो मन्त्रः
शङ्खभृन्नन्दकी चक्रीति कीलकम्
शार्ङ्गधन्वा गदाधर इत्यस्त्रम्
रथाङ्गपाणिरक्षोभ्य इति नेत्रम्
त्रिसामा सामगः सामेति कवचम्
आनन्दं परब्रह्मेति योनिः
ऋतुस्सुदर्शनः काल इति दिग्भन्धः
श्री विश्वरूप इति ध्यानम्
श्री महाविष्णु प्रीत्यर्थे सहस्रनाम जपे विनियोगः
oṃ asya śrīviṣṇordivyasahasranāmastotramahāmantrasya
śrī vedavyāso bhagavān ṛṣiḥ
anuṣṭup chandaḥ
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā,
amṛtāṃśūdbhavo bhānuriti bījam
devakīnandanaḥ sraṣṭeti śaktiḥ
udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ
śaṅkhabhṛnnandakī cakrīti kīlakam
śārṅgadhanvā gadādhara ityastram
rathāṅgapāṇirakṣobhya iti netram
trisāmā sāmagaḥ sāmeti kavacam
ānandaṃ parabrahmeti yoniḥ
ṛtussudarśanaḥ kāla iti digbhandhaḥ
śrī viśvarūpa iti dhyānam
śrī mahāviṣṇu prītyarthe sahasranāma jape viniyogaḥ
SYNONYMS
TRANSLATION
Of this garland of mantras (constituting) the praise-song of the divine thousand names of Vishnu, The blessed Vedavyasa is the seer, Kṛṣṇa, the Supreme Self, is the deity, The metre is Anushtup, "Having His source in the Self, Self-begotten" is the seed, "The son of Devaka, the Creator and Sustainer," is the Power, "He whose glory is sung in the three types of Sama songs; the theme of such songs He who manifests Himself as the Sama Veda" is the heart, "The Bearer of the conch, He of the word, He of the discus" is the nail, "He of the Sharnga bow, the Wielder of the mace" is the weapon, "The One holding the reins of a chariot in His hands (Kṛṣṇa), who is imperturbable" is the armour, "The source, the vibration, God" is the supreme mantra. Let us engage ourselves in the japa of the divine thousand names of Vishnu for the purpose of pleasing Great Vishnu.