Śrī Viṣṇu Sahasranāma PHALASRUTI VERSE 6
यशः प्राप्नोति विपुलं यातिप्राधान्यमेव च
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्
yaśaḥ prāpnoti vipulaṃ yātiprādhānyameva ca
acalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam
SYNONYMS
yaśaḥ: fame | prāpnoti: attains | vipulam: great | yāti: goes to | prādhānyam eva ca: and leadership indeed | acalām: secure, immovable | śriyam: prosperity | āpnoti: attains | śreyaḥ: supreme good | anuttamam: unsurpassed |
TRANSLATION
That man attains to great fame, leadership among his peers, wealth that is secure and the supreme good unsupassed by anything...