Śrī Viṣṇu Sahasranāma PHALASRUTI VERSE 5
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्
bhaktimān yaḥ sadotthāya śucistadgatamānasaḥ
sahasraṃ vāsudevasya nāmnāmetatprakīrtayet
SYNONYMS
bhaktimān: devoted man | yaḥ: who | sadā utthāya: always rising (early) | śuciḥ: pure | tad-gata-mānasaḥ: with mind fixed on Him | sahasram: thousand | vāsudevasya: of Vāsudeva | nāmnām etat: these names | prakīrtayet: recites |
TRANSLATION
Whichever devoted man, getting up early in the morning and purifying himself, repeats this hymn devoted to Vasudeva, with a mind that is concentrated on Him...