Go to Verses
Śrī Viṣṇu Sahasranāma PHALASRUTI VERSE 3

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्

vedāntago brāhmaṇaḥ syātkṣatriyo vijayī bhavet
vaiśyo dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt

SYNONYMS

vedānta-gaḥ: one who goes to the end of the Vedas (knowledge) | brāhmaṇaḥ: a Brāhmaṇa | syāt: becomes | kṣatriyaḥ: a Kṣatriya | vijayī: victorious | bhavet: becomes | vaiśyaḥ: a Vaiśya | dhana-samṛddhaḥ: rich in wealth | śūdraḥ: a Śūdra | sukham: happiness | avāpnuyāt: attains |

TRANSLATION

The Brahmin will get knowledge, the Kshatriya will get victory, the Vaisya will get wealth, the Shudra will get pleasures by reading these.