Go to Verses
Śrī Viṣṇu Sahasranāma PHALASRUTI VERSE 27

ईश्वर उवाच:
श्रीराम राम रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने (१)

श्रीराम राम रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने (२)

श्रीराम राम रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने (३)

श्रीरामनाम वरानन ॐ नम इति।

īśvara uvāca:
śrīrāma rāma rāmeti rame rāme manorame
sahasranāma tattulyaṃ rāma nāma varānane (1)

śrīrāma rāma rāmeti rame rāme manorame
sahasranāma tattulyaṃ rāma nāma varānane (2)

śrīrāma rāma rāmeti rame rāme manorame
sahasranāma tattulyaṃ rāma nāma varānane (3)

śrīrāmanāma varānana oṃ nama iti|

SYNONYMS

īśvaraḥ uvāca: Lord Śiva said | śrī-rāma rāma rāma iti: saying 'Śrī Rāma, Rāma, Rāma' | rame: I rejoice | rāme: in Rāma | manorame: the delightful one | sahasra-nāma-tat-tulyam: equal to those thousand names | rāma-nāma: the name 'Rāma' | vara-ānane: O beautiful-faced one (Pārvatī) | oṃ namaḥ iti: Om, obeisances, thus |

TRANSLATION

Lord Shiva said:
Hey beautiful one, I play with Rama always, by chanting Rama Rama and Rama. Hey lady with a beautiful face, chanting of the name Rama, is same as the thousand names. (Chant this shloka 3 times)
Om Nama Rama Nama Rama.