Go to Verses
Śrī Viṣṇu Sahasranāma DHYĀNAM VERSE 8

युधिष्ठिर उवाच
किमेकं दैवतं लोके किं वाप्येकं परायणं
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्

yudhiṣṭhira uvāca
kimekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇaṃ
stuvantaḥ kaṃ kamarcantaḥ prāpnuyurmānavāḥ śubham

SYNONYMS

śrī yudhiṣṭhiraḥ uvāca: Śrī Yudhiṣṭhira said | kim ekam daivatam: who is the one deity | loke: in the world | kim vā api ekam parāyaṇam: or who is the one supreme shelter | stuvantaḥ: praising | kam: whom | kam arcantaḥ: whom worshipping | prāpnuyuḥ: do attain | mānavāḥ: human beings | śubham: auspiciousness, good |

TRANSLATION

Yudhishthira asked:
Is there one god in this world, or is there one devotee? Whom do men attain to good by praising and worshiping?