Śrī Veṅkaṭeśa Suprabhātam SUPRABHĀTAM VERSE 29
इत्थं वृषाचलपतेरिहसुप्रभातं
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २९ ॥
itthaṃ vṛṣācalapaterihasuprabhātaṃ
ye mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ |
teṣāṃ prabhātasamaye smṛtiraṅgabhājāṃ
prajñāṃ parārthasulabhāṃ paramāṃ prasūte || 29 ||
SYNONYMS
ittham: Thus | vṛṣācala-pateḥ iha suprabhātam: this Suprabhātam of the Lord of Vṛṣācala here | ye mānavāḥ: those humans who | prati-dinam: daily | paṭhitum pravṛttāḥ: are engaged in reciting | teṣām: for them | prabhāta-samaye: at dawn time | smṛtiḥ aṅga-bhājām: remembrance for those whose limbs are dedicated (to the Lord) | prajñām: wisdom | para-artha-sulabhām: which easily bestows the supreme goal (liberation) | paramām: supreme | prasūte: it bestows, generates |
TRANSLATION
Oh Vṛṣācalapati! Those humans, who recite daily with bhakti, this Suprabhātam of Yours in the early morning are blessed indeed. Anyone who thinks about these blessed Bhāgyavāns will attain true knowledge about Your tattvam effortlessly and gain Mokṣa siddhi.