Śrī Veṅkaṭeśa Suprabhātam SUPRABHĀTAM VERSE 15
श्रीशेषशैलगरुडाचलवेङ्कटाद्रि
नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् ।
आख्यां त्वदीयवसतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १५ ॥
śrīśeṣaśailagaruḍācalaveṅkaṭādri
nārāyaṇādrivṛṣabhādrivṛṣādrimukhyām |
ākhyāṃ tvadīyavasateraniśaṃ vadanti
śrīveṅkaṭācalapate tava suprabhātam || 15 ||
SYNONYMS
śrī-śeṣa-śaila: The auspicious Śeṣa hill | garuḍācala: Garuḍa hill | veṅkaṭādri: Veṅkaṭa hill | nārāyaṇādri: Nārāyaṇa hill | vṛṣabhādri: Vṛṣabha hill | vṛṣādri-mukhyām: Vṛṣa hill and other prominent (names) | ākhyām: the names | tvadīya-vasateḥ: of Your abode | aniśam vadanti: they constantly speak | śrī veṅkaṭācalapate: O Lord of Śrī Veṅkaṭācala | tava suprabhātam: may this be an auspicious dawn to You |
TRANSLATION
Oh Lord of Śrī Devī! Your devotees like Śiva praising the glory of your seven hills : Śeṣa śailam, Garuḍācalam, Veṅkaṭādri, Nārāyaṇādri, Vṛṣabhādri and Vṛṣādri, stand at Your sannidhi. Please awaken and May it be an auspicious dawn for You.
PURPORT
There is the mention of the six of the seven hills of Tirumala in this śloka. The name of Siṃhācalam has to be added to the six to complete the count of seven.