Go to Verses
Śrī Veṅkaṭeśa Suprabhātam MANGALASASANAM VERSE 12

श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२ ॥

śrīvaikuṇṭhaviraktāya svāmipuṣkariṇītaṭe |
ramayā ramamāṇāya veṅkaṭeśāya maṅgalam || 12 ||

SYNONYMS

śrī vaikuṇṭha-viraktāya: To Him who is detached from Śrī Vaikuṇṭha (choosing Tirumala instead) | svāmi-puṣkariṇī-taṭe: on the banks of Svāmi Puṣkariṇī | ramayā ramamāṇāya: To Him who sports with Ramā (Lakṣmī) | veṅkaṭeśāya: To Veṅkaṭeśa | maṅgalam: Auspiciousness |

TRANSLATION

Śrīman Nārāyaṇa got tired of His abode in Śrī Vaikuṇṭham and abandoned it in favor of a new residence on the banks of Svāmi Puṣkariṇī at Tirumala. There, He has incarnated as Śrī Veṅkaṭeśa and protects forever His dear devotees; there, He also sports with Śrī Mahā Lakṣmī and has given her a preferred seat of residence on His chest and thereby acquired the name of Śrīnivāsa. Let all Maṅgalas befall Śrīnivāsa of Svāmi Puṣkariṇī!