Śrī Rāma Rakṣā Stotram VERSE 9
करौ सीतापतिः पातु ।
हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी ।
नाभिं जाम्बवदाश्रयः ॥
karau sītāpatiḥ pātu |
hṛdayaṃ jāmadagnyajit |
madhyaṃ pātu kharadhvaṃsī |
nābhiṃ jāmbavadāśrayaḥ ||
SYNONYMS
karau: hands | patiḥ: husband | hṛdayaṃ: heart | jāmadagnyajit: Parasurama, son of jAmadagni | madhyaṃ: middle | kharadhvaṃsī: destroyed the demon 'Khara' | nābhiṃ: navel | jāmbavadāśrayaḥ: refuge to Jambavaan |
TRANSLATION
Let Rāma, husband of Sita protect my hands. Let Rāma, the one who won over Parasurama, son of Jamadagni protect my heart. Let Rāma, the one who killed Khara protect the middle part of my body. Let Rāma, the one who provided refuge to Jhambhavan protect my navel.