Go to Verses
Śrī Rāma Rakṣā Stotram VERSE 10

सुग्रीवेशः कटी पातु ।
सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु ।
रक्षः कुलविनाशकृत् ॥

sugrīveśaḥ kaṭī pātu |
sakthinī hanumatprabhuḥ |
ūrū raghūttamaḥ pātu |
rakṣaḥ kulavināśakṛt ||

SYNONYMS

sugrīveśaḥ: master of Sugreeva | kaṭī: waist | sakthinī: hips | prabhuḥ: lord | ūrū: thighs | raghūttamaḥ: best of the Raghu dynasty | rakṣaḥ kulavināśa: destroyer of rakshasa dynasty (kulam) |

TRANSLATION

Let Rāma, master of Sugreeva protect my waist. Let Rāma, Lord of Hanuman protect my hips. Let Rāma, the best of the Raghu dynasty and who is the destroyer of Rakshasas protect my thighs.