Go to Verses
Śrī Rāma Rakṣā Stotram VERSE 40

श्री राम राम रामेति ।
रमे रामे मनोरमे ।
सहस्र नाम तत्तुल्यं ।
रामनाम वरानने ॥

śrī rāma rāma rāmeti |
rame rāme manorame |
sahasra nāma tattulyaṃ |
rāmanāma varānane ||

SYNONYMS

manorame: Parvati | sahasra: thousand | tattulyaṃ: equivalent | varānane: keep chanting |

TRANSLATION

If you keep chanting Rāma nāma like 'Rāma Rāma Rāma', it is equivalent to chanting 1000 Names of Lord Vishnu (Vishnu Sasharanama Stotram).

PURPORT

The shlokam below is a conversation between Lord Shiva and Parvati Devi from Vishnu Sahasranama