Go to Verses
Śrī Rāma Rakṣā Stotram VERSE 39

रामो राजमणिः सदा ।
विजयते रामं रमेशं भजे ।
रामेणाभि हता निशाचरचमू ।
रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं ।
रामस्य दासोस्म्यहम् ।
रामे चित्तलयः सदा भवतु ।
मे भो राम मामुद्धर ॥

rāmo rājamaṇiḥ sadā |
vijayate rāmaṃ rameśaṃ bhaje |
rāmeṇābhi hatā niśācaracamū |
rāmāya tasmai namaḥ |
rāmānnāsti parāyaṇaṃ parataraṃ |
rāmasya dāsosmyaham |
rāme cittalayaḥ sadā bhavatu |
me bho rāma māmuddhara ||

SYNONYMS

rājamaṇiḥ: jewel of kings | sadā: always | vijayate: victory | bhaje: pray | niśācara: dark forces | dāsosmyaham: surrender | nāsti: nothing | parataraṃ: other than | cittalayaḥ: mind | uddhara: better life | bhavatume: keep chanting |

TRANSLATION

Those who chant nāma of Rāma who is the jewel of kings, will always get victory. Salutations to Rāma who destroys the dark forces (demons). There is nothing better than chanting Rāma nāma and surrendering to His feet. Chanting Rāma nāma always in one's mind makes life better.