Śrī Rāma Rakṣā Stotram VERSE 33
दक्षिणे लक्ष्मणो यस्या ।
वामे च जनकात्मजा ।
पुरतो मारुतिर्यस्य ।
तं वन्दे रघुनन्दनम् ॥
dakṣiṇe lakṣmaṇo yasyā |
vāme ca janakātmajā |
purato mārutiryasya |
taṃ vande raghunandanam ||
SYNONYMS
dakṣiṇe: right | vāme: left | purato: front | vande: salute |
TRANSLATION
Let us salute to Rāma who has Lakshmana on his right, Sita on his left, and Hanuman in the front.