Go to Verses
Śrī Rāma Rakṣā Stotram VERSE 32

माता रामो मत् पिता रामचन्द्रः ।
स्वामी रामो मत् सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुः ।
नान्यं जाने नैव जाने न जाने ॥

mātā rāmo mat pitā rāmacandraḥ |
svāmī rāmo mat sakhā rāmacandraḥ |
sarvasvaṃ me rāmacandro dayāluḥ |
nānyaṃ jāne naiva jāne na jāne ||

SYNONYMS

mātā: mother | mat: mine | pitā: father | svāmī: Lord | sakhā: friend | sarvasvaṃ: all/everything | dayāluḥ: kind hearted | nānyaṃ: no other | jāne: know | naiva: other than | na jane: don't know |

TRANSLATION

I know none other than Lord Rāma who is my mother, father, Lord, friend, everything to me, and is kind hearted.