Śrī Rāma Rakṣā Stotram VERSE 29
रामाय रामभद्राय ।
रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय ।
सीतायाः पतये नमः ॥
rāmāya rāmabhadrāya |
rāmacandrāya vedhase |
raghunāthāya nāthāya |
sītāyāḥ pataye namaḥ ||
SYNONYMS
rāmāya: Dasharatha calls Rāma as 'Rāma' | rāmabhadrāya: Kousalya calls Rāma as 'Ramabhadra' | rāmacandrāya: Kaikeyi calls Rāma as 'Ramachandra' | vedhase: Rāma's Guru Vasista calls Rāma as 'vedhase' | raghunāthāya: Other sages call Rāma as 'Raghunatha' | nāthāya: Sita calls Rāma as 'Natha' | sītāyāḥ pataye: People of Ayodhya call Rāma as 'Sita Pati' | namaḥ: salutations |
TRANSLATION
Salutations to Rāma, Ramabhadra, Ramachandra, basis of vedas, Lord of Raghu dynasty, Lord and husband of Sita.