Śrī Rāma Rakṣā Stotram VERSE 23
सन्नद्धः कवची खड्गी ।
चापबाणधरो युवा ।
गच्छन् मनोरथान्नश्च ।
रामः पातु सलक्ष्मणः ॥
sannaddhaḥ kavacī khaḍgī |
cāpabāṇadharo yuvā |
gacchan manorathānnaśca |
rāmaḥ pātu salakṣmaṇaḥ ||
SYNONYMS
sannaddhaḥ: well prepared | kavacī: armor | khaḍgī: sword | cāpam: bow | bāṇam: arrows | dharo: carry | yuvā: active | gacchan: committed to fulfill | manorathaḥ: desires in our mind | salakṣmaṇaḥ: with Lakshmana |
TRANSLATION
Rāma who is with Lakshmana and who is always well prepared with armor, sword, bow and arrows is committed to fulfil our desires and to protect us.