Go to Verses
Śrī Rāma Rakṣā Stotram VERSE 18

आरामः कल्पवृक्षाणां ।
विरामः सकलापदाम् ।
अभिरामः त्रिलोकानां ।
रामः श्रीमान् सनः प्रभुः ॥

ārāmaḥ kalpavṛkṣāṇāṃ |
virāmaḥ sakalāpadām |
abhirāmaḥ trilokānāṃ |
rāmaḥ śrīmān sanaḥ prabhuḥ ||

SYNONYMS

ārāmaḥ: Rāma nāma is like | kalpavṛkṣāṇāṃ: wish-fulfilling divine tree | virāmaḥ: stop | sakala: all | āpadām: danger | abhirāmam: Rāma is praised | trilokānāṃ: three worlds | sanaḥ prabhuḥ: sole Lord |

TRANSLATION

Rāma nāma is like a wish-fulfilling divine tree and keeps away all dangers, Rāma is praised in all the three worlds. Rāma is the sole Lord.