Go to Verses
Śrī Rāma Rakṣā Stotram VERSE 17

आदिष्टवान् यथा स्वप्ने ।
रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः ।
प्रभुद्धौ बुधकौशिकः ॥

ādiṣṭavān yathā svapne |
rāmarakṣāmimāṃ haraḥ |
tathā likhitavān prātaḥ |
prabhuddhau budhakauśikaḥ ||

SYNONYMS

ādiṣṭavān: preach | yathā: this | svapne: dream | imāṃ: like this | haraḥ: Lord Shiva | tathā: the same | likhitavān: write | prātaḥ: morning | prabhuddhau: wake up |

TRANSLATION

This Rāma Raksha stotram was preached by Lord Shiva in the dream of Budha Kaushika who wrote the same the next day morning as soon as he woke up.