Śrī Rāma Rakṣā Stotram VERSE 1
ॐ अस्य श्री रामरक्षा स्तोत्र महा मन्त्रस्य ।
बुधकौशिक ऋषिः ।
श्री सीता रामचन्द्रो देवता ।
अनुष्टुप् छन्दः ।
सीता शक्तिः ।
श्रीमान् हनुमान् कीलकम् ।
श्री रामचन्द्र प्रीत्यर्थे ।
श्री रामरक्षा स्तोत्र जपे विनियोगः ॥
oṃ asya śrī rāmarakṣā stotra mahā mantrasya |
budhakauśika ṛṣiḥ |
śrī sītā rāmacandro devatā |
anuṣṭup chandaḥ |
sītā śaktiḥ |
śrīmān hanumān kīlakam |
śrī rāmacandra prītyarthe |
śrī rāmarakṣā stotra jape viniyogaḥ ||
SYNONYMS
ṛṣiḥ: sage | devatā: god | anuṣṭup: 8 letters | chandaḥ: meter | kīlakam: protector | prītyarthe: to please | viniyogaḥ: use |
TRANSLATION
For the great prayer of Sri Rāma's protection, The sage is Budha Kousika, God is Sri Sita Ramachandra, Meter is Anushtup, Power is Sita, Protector is Hanuman, And usage is chanting, And I am starting the chant of this prayer to please Ramachandra.