Rādhā Kṛpā Kaṭākṣa Stotra VERSE 19
नित्य लीला प्रवेशं च ददाति श्री व्रजाधिपः ।
अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥१९॥
nitya līlā praveśaṃ ca dadāti śrī vrajādhipaḥ |
ataḥ parataraṃ prārthyaṃ vaiṣṇavasya na vidyate ||19||
SYNONYMS
nitya-līlā-praveśam: entrance into the eternal pastimes | ca: and | dadāti: He gives | śrī-vrajādhipaḥ: the Lord of Vṛndāvana (Śrī Kṛṣṇa) | ataḥ: than this | parataram: higher | prārthyam: to be prayed for | vaiṣṇavasya: for a Vaiṣṇava | na vidyate: does not exist |
TRANSLATION
Then that Lord of Vṛndāvana grants the devotee entrance into His eternal pastimes. Genuine Vaiṣṇavas hanker for nothing beyond this.