BG 11.9
सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः
दर्शयामास पार्थाय परमं रूपमैश्वरम्
sañjaya uvāca
evam uktvā tato rājan
mahāyogeśvaro hariḥ
darśayām āsa pārthāya
paramaṃ rūpam aiśvaram
SYNONYMS
sañjayaḥ uvāca: Sanjaya said | evam: thus | uktvā: saying | tataḥ: thereafter | rājan: O King | mahā-yogeśvaraḥ: the most powerful mystic | hariḥ: the Supreme Personality of Godhead, Kṛṣṇa | darśayāmāsa: showed | pārthāya: unto Arjuna | paramam: divine | rūpam: universal form | aiśvaram: opulences. |
TRANSLATION
Sañjaya said: O King, speaking thus, the Supreme, the Lord of all mystic power, the Personality of Godhead, displayed His universal form to Arjuna.