Go to VersesSingle Page Mode
BG 11.9

सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः
दर्शयामास पार्थाय परमं रूपमैश्वरम्

sañjaya uvāca
evam uktvā tato rājan
mahāyogeśvaro hariḥ
darśayām āsa pārthāya
paramaṃ rūpam aiśvaram

SYNONYMS

sañjayaḥ uvāca: Sanjaya said | evam: thus | uktvā: saying | tataḥ: thereafter | rājan: O King | mahā-yogeśvaraḥ: the most powerful mystic | hariḥ: the Supreme Personality of Godhead, Kṛṣṇa | darśayāmāsa: showed | pārthāya: unto Arjuna | paramam: divine | rūpam: universal form | aiśvaram: opulences. |

TRANSLATION

Sañjaya said: O King, speaking thus, the Supreme, the Lord of all mystic power, the Personality of Godhead, displayed His universal form to Arjuna.