BG 11 VERSE 50
सञ्जय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा
sañjaya uvāca
ity arjunaṃ vāsudevas tathoktvā
svakaṃ rūpaṃ darśayām āsa bhūyaḥ
āśvāsayām āsa ca bhītam enaṃ
bhūtvā punaḥ saumya-vapur mahātmā
SYNONYMS
sañjayaḥ uvāca: Sañjaya said | iti: thus | arjunam: unto Arjuna | vāsudevaḥ: Kṛṣṇa | tathā: that way | uktvā: saying | svakam: His own | rūpam: form | darśayāmāsa: showed | bhūyaḥ: again | āśvāsayāmāsa: also convinced him | ca: also | bhītam: fearful | enam: him | bhūtvā punaḥ: becoming again | saumya-vapuḥ: beautiful form | mahātmā: the great one. |
TRANSLATION
Sañjaya said to Dhṛtarāṣṭra: The Supreme Personality of Godhead, Kṛṣṇa, while speaking thus to Arjuna, displayed His real four-armed form, and at last He showed him His two-armed form, thus encouraging the fearful Arjuna.
PURPORT
