BG 11.29
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः
yathā pradīptaṃ jvalanaṃ pataṅgā
viśanti nāśāya samṛddhavegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddhavegāḥ
SYNONYMS
yathā: as | pradīptam: blazing | jvalanam: fire | pataṅgāḥ: moths | viśanti: entering | nāśāya: for destruction | samṛddha: full | vegāḥ: speed | tathā eva: similarly | api: also | vaktrāṇi: in the mouths | samṛddha-vegāḥ: with full speed. |
TRANSLATION
I see all people rushing with full speed into Your mouths as moths dash into a blazing fire.