Go to VersesSingle Page Mode
BG 11.29

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः

yathā pradīptaṃ jvalanaṃ pataṅgā
viśanti nāśāya samṛddhavegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddhavegāḥ

SYNONYMS

yathā: as | pradīptam: blazing | jvalanam: fire | pataṅgāḥ: moths | viśanti: entering | nāśāya: for destruction | samṛddha: full | vegāḥ: speed | tathā eva: similarly | api: also | vaktrāṇi: in the mouths | samṛddha-vegāḥ: with full speed. |

TRANSLATION

I see all people rushing with full speed into Your mouths as moths dash into a blazing fire.