BG 11.28
यथा नदीनां बहवो ’म्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति
yathā nadīnāṃ bahavo ’mbuvegāḥ
samudram evābhimukhā dravanti
tathā tavāmī naralokavīrā
viśanti vaktrāṇy abhivijvalanti
SYNONYMS
yathā: as | nadīnām: of the rivers | bahavaḥ: many | ambu-vegāḥ: waves of the waters | samudram: ocean | eva: certainly | abhimukhāḥ: towards | dravanti: gliding | tathā: similarly | tava: Your | amī: all those | nara-lokavīrāḥ: the kings of human society | viśanti: entering | vaktrāṇi: into the mouths | abhivijvalanti: blazing. |
TRANSLATION
As the rivers flow into the sea, so all these great warriors enter Your blazing mouths and perish.