Go to VersesSingle Page Mode
BG 11.22

रुद्रादित्या वसवो ये च साध्या विश्वे ’श्विनौ मरुतश्चोष्मपाश्च
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे

rudrādityā vasavo ye ca sādhyā
viśve ’śvinau marutaś coṣmapāś ca
gandharvayakṣāsurasiddhasaṅghā
vīkṣante tvāṃ vismitāś caiva sarve

SYNONYMS

rudra: manifestations of Lord Śiva | ādityāḥ: the Ādityas | vasavaḥ: the Vasus | ye: all those | ca: also | sādhyāḥ: the Sādhyas | viśve: the Viśvadevas | aśvinau: the Aśvinīkumāras | marutaḥ: the Maruts | uṣmapāḥ: the forefathers | gandharva: the Gandharvas | yakṣa: the Yakṣas | asura-siddha: the demons and the perfected demigods | saṅghāḥ: assemblies | vīkṣante: are seeing | tvām: You | vismitāḥ: in wonder | eva: certainly | sarve: all. |

TRANSLATION

The different manifestations of Lord Śiva, the Ādityas, the Vasus, the Sādhyas, the Viśvadevas, the two Aśvins, the Māruts, the forefathers and the Gandharvas, the Yakṣas, Asuras, and all perfected demigods are beholding You in wonder.