Go to VersesSingle Page Mode
BG 11.18

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे

tvam akṣaraṃ paramaṃ veditavyaṃ
tvam asya viśvasya paraṃ nidhānam
tvam avyayaḥ śāśvatadharmagoptā
sanātanas tvaṃ puruṣo mato me

SYNONYMS

tvam: You | akṣaram: inexhaustible | paramam: supreme | veditavyam: to be understood | asya: of this | viśvasya: of the universe | param: supreme | nidhānam: basis | avyayaḥ: inexhaustible | śāśvata-dharma-goptā: maintainer of the eternal religion | sanātanaḥ: eternal | puruṣaḥ: Supreme Personality | mataḥ me: is my opinion. |

TRANSLATION

You are the supreme primal objective; You are the best in all the universes; You are inexhaustible, and You are the oldest; You are the maintainer of religion, the eternal Personality of Godhead.