अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ
काश्यश्च परमेष्वासः शिखण्डी च महारथः
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्
anantavijayaṃ rājā
kuntīputro yudhiṣṭhiraḥ
nakulaḥ sahadevaś ca
sughoṣamaṇipuṣpakau
kāśyaś ca parameṣvāsaḥ
śikhaṇḍī ca mahārathaḥ
dhṛṣṭadyumno virāṭaś ca
sātyakiś cāparājitaḥ
drupado draupadeyāś ca
sarvaśaḥ pṛthivīpate
saubhadraś ca mahābāhuḥ
śaṅkhān dadhmuḥ pṛthak pṛthak
SYNONYMS
TRANSLATION
King Yudhiṣṭhira, the son of Kuntī, blew his conchshell, the Anantavijaya, and Nakula and Sahadeva blew the Sughoṣa and Maṇipuṣpaka. That great archer the King of Kāśī, the great fighter Śikhaṇḍī, Dhṛṣṭadyumna, Virāṭa and the unconquerable Sātyaki, Drupada, the sons of Draupadī, and the others, O King, such as the son of Subhadrā, greatly armed, all blew their respective conchshells.