Śrī Viṣṇu Sahasranāma PHALASRUTI VERSE 29
सङ्जय उवाच:
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम
saṅjaya uvāca:
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama
SYNONYMS
sañjayaḥ uvāca: Sañjaya said | yatra: where | yoga-īśvaraḥ: the Lord of Yoga | kṛṣṇaḥ: Kṛṣṇa | pārthaḥ: Pārtha (Arjuna) | dhanur-dharaḥ: the wielder of the bow | tatra: there | śrīḥ: prosperity | vijayaḥ: victory | bhūtiḥ: opulence, power | dhruvā: certain, constant | nītiḥ: justice, morality | matiḥ mama: my conviction |
TRANSLATION
Sanjaya said:
Where Krishna, the king of Yogas, and where the wielder of bow, Arjuna, is there, there will exist all the good, all the the victory, all the fame, and all the justice in this world.