Śrī Viṣṇu Sahasranāma PHALASRUTI VERSE 17
सर्वागमानामाचारः प्रथमं परिकल्प्यते
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः
sarvāgamānāmācāraḥ prathamaṃ parikalpyate
ācāraprabhavo dharmo dharmasya prabhuracyutaḥ
SYNONYMS
sarva-āgamānām: of all scriptures/traditions | ācāraḥ: conduct | prathamam: first | parikalpyate: is considered | ācāra-prabhavaḥ: originating from conduct | dharmaḥ: righteousness (Dharma) | dharmasya: of Dharma | prabhuḥ: the Lord | acyutaḥ: Acyuta (the infallible one, Kṛṣṇa/Viṣṇu) |
TRANSLATION
The conduct of all the Vedas is first conceived as the origin of conduct, the Dharma, the Lord of Dharma, the infallible.