Go to Verses
Śrī Viṣṇu Sahasranāma DHYĀNAM VERSE 14

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः
यद्भक्त्या पुंडरीकाक्षं स्तवैरर्चेन्नरः सदा

eṣa me sarvadharmāṇāṃ dharmoऽdhikatamo mataḥ
yadbhaktyā puṃḍarīkākṣaṃ stavairarcennaraḥ sadā

SYNONYMS

eṣaḥ: this | me: by me | sarva-dharmāṇām: of all Dharmas | dharmaḥ adhikatamaḥ: the highest Dharma | mataḥ: is considered | yat bhaktyā: that by devotion | puṇḍarīka-akṣam: the lotus-eyed one | stavaiḥ: with hymns | arcet: should worship | naraḥ: a person | sadā: always |

TRANSLATION

This is the Dharma which I consider to be the highest of all Dharma, that one should always worship the lotus-eyed Lord with devotion and hymns.