Śrī Veṅkaṭeśa Suprabhātam MANGALASASANAM VERSE 14
मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १४ ॥
maṅgalāśāsanaparairmadācāryapurogamaiḥ |
sarvaiśca pūrvairācāryaiḥ satkṛtāyāstu maṅgalam || 14 ||
SYNONYMS
maṅgala-āśāsana-paraiḥ: By those devoted to offering auspicious benedictions | mat-ācārya-purogamaiḥ: headed by my Ācāryas | sarvaiḥ ca pūrvaiḥ ācāryaiḥ: and by all the previous Ācāryas | satkṛtāya astu maṅgalam: to Him who is honored by them, may there be auspiciousness |
TRANSLATION
All of my Ācāryas (preceptors), their Ācāryas and the other Ācāryas have sung the glory of Śrī Veṅkaṭeśa's auspicious attributes from time immemorial. adiyēn's praise of His Kalyāṇa guṇas is therefore nothing new and does not represent an isolated act. adiyēn joins with my Ācāryas and predecessors in wishing Śrī Veṅkaṭeśa all auspiciousness!