Go to Verses
Śrī Rāma Rakṣā Stotram VERSE 13

पाताल भूतल व्योम ।
चारिणश् छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते ।
रक्षितं रामनामभिः ॥

pātāla bhūtala vyoma |
cāriṇaś chadmacāriṇaḥ |
na draṣṭumapi śaktāste |
rakṣitaṃ rāmanāmabhiḥ ||

SYNONYMS

pātāla: under world | bhūtala: earth | vyoma: sky (heaven) | cāriṇaś chadmacāriṇaḥ: forces who wander secretly | nadraṣṭum: invisible | śaktāsthe: forces | rakṣitaṃ: protection | rāmanāmabhiḥ: Rāma nāma |

TRANSLATION

Rāma nāma protects from invisible forces who wander secretly around the three worlds - under-world, earth and heaven.