BG 8.19
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते
रात्र्यागमे ’वशः पार्थ प्रभवत्यहरागमे
bhūtagrāmaḥ sa evāyaṃ
bhūtvā bhūtvā pralīyate
rātryāgame ’vaśaḥ pārtha
prabhavaty aharāgame
SYNONYMS
bhūta-grāmaḥ: the aggregate of all living entities | saḥ: they | eva: certainly | ayam: this | bhūtvā bhūtvā: taking birth | pralīyate: annihilate | rātri: night | āgame: on arrival. | avaśaḥ: automatically | pārtha: O son of Pṛthā | prabhavanti: manifest | ahaḥ: during daytime |
TRANSLATION
Again and again the day comes, and this host of beings is active; and again the night falls, O Pārtha, and they are helplessly dissolved.