BG 6.33
अर्जुन उवाच
यो ’यं योगस्त्वया प्रोक्तः साम्येन मधुसूदन
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्
arjuna uvāca
yo ’yaṃ yogas tvayā proktaḥ
sāmyena madhusūdana
etasyāhaṃ na paśyāmi
cañcalatvāt sthitiṃ sthirām
SYNONYMS
arjunaḥ uvāca: Arjuna said | yaḥ: the system | ayam: this | yogaḥ: mysticism | tvayā: by You | proktaḥ: described | sāmyena: generally | madhusūdana: O killer of the demon Madhu | etasya: of this | aham: I | na: do not | paśyāmi: see | cañcalatvāt: due to being restless | sthitim: situation | sthirām: stable. |
TRANSLATION
Arjuna said: O Madhusūdana, the system of yoga which you have summarized appears impractical and unendurable to me, for the mind is restless and unsteady.
PURPORT
![Plate 23](/bhagavad-gita-as-it-is/chapter-Six/plate-23.jpg)