BG 16.4
दम्भो दर्पो ’भिमानश्च क्रोधः पारुष्यमेव च
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्
dambho darpo ’bhimānaś ca
krodhaḥ pāruṣyam eva ca
ajñānaṃ cābhijātasya
pārtha sampadam āsurīm
SYNONYMS
dambhaḥ: pride | darpaḥ: arrogance | abhimānaḥ: conceit | ca: and | krodaḥ: anger | pāruṣyam: harshness | eva: certainly | ajñānam: ignorance | abhijātasya: one who is born | pārtha: O son of Pṛthā | sampadam: nature | āsurīm: demoniac. |
TRANSLATION
Arrogance, pride, anger, conceit, harshness and ignorance—these qualities belong to those of demonic nature, O son of Pṛthā.
PURPORT
![Plate 38](/bhagavad-gita-as-it-is/chapter-Sixteen/plate-38.jpg)