Go to Verses
Śrī Yugalāṣṭakam VERSE 8

वृन्दावनेश्वरी राधा
कृष्णो वृन्दावनेश्वरः
जीवने निधने नित्यं
राधाकृष्णौ गतिर्मम

vṛndāvaneśvarī rādhā
kṛṣṇo vṛndāvaneśvaraḥ
jīvane nidhane nityaṃ
rādhā-kṛṣṇau gatir mama

SYNONYMS

vṛndāvana-īśvarī: the Mistress of Vṛndāvana | rādhā: Rādhā | kṛṣṇaḥ: Kṛṣṇa | vṛndāvana-īśvaraḥ: the Master of Vṛndāvana | jīvane: in life | nidhane: in death | nityam: eternally | rādhā-kṛṣṇau: Rādhā and Kṛṣṇa | gatiḥ: shelter, goal | mama: my |

TRANSLATION

Radha is the Mistress of Vrindavana and Krishna is the Master of Vrindavana - In life or in death, Radha and Krishna are my eternal shelter.